वांछित मन्त्र चुनें

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne | imam apāṁ saṁgame sūryasya śiśuṁ na viprā matibhī rihanti ||

पद पाठ

अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ । इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥ १०.१२३.१

ऋग्वेद » मण्डल:10» सूक्त:123» मन्त्र:1 | अष्टक:8» अध्याय:7» वर्ग:7» मन्त्र:1 | मण्डल:10» अनुवाक:10» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में परमात्मा ब्रह्माण्ड का रक्षक, लोगों का चालक, वेद का रचयिता, वेद शाश्वत है, परमात्मा जीवात्मा के हृदयघर में मित्र की भाँति प्रवेश करता है इत्यादि विषय हैं।

पदार्थान्वयभाषाः - (अयं वेनः) यह कमनीय परमात्मा या विद्युत् देव (ज्योतिर्जरायुः) ज्योति इसकी जरायु है, ऐसे गर्भरूप सब जगत् को रखता है परमात्मा या मेघ को रखता है, विद्युद्देव (रजसः-विमाने) लोकसमूह ब्रह्माण्ड के निर्माणस्थान महाकाश में उदक-जल के निर्माणस्थान अन्तरिक्ष में (पृश्निगर्भाः) उज्ज्वल वर्णवाली रश्मियाँ गर्भ जिनकी हैं, ऐसे ‘आपः’ अप्तत्त्व प्रारम्भिक सूक्ष्म परमाणु-प्रवाहों को (चोदयत्) प्रेरित करता है (अपां सूर्यस्य सङ्गमे) उन सूक्ष्म अपों को सूर्य के सङ्गमन-वर्षाकाल होने पर (विप्राः) विद्वान् जन (मतिभिः) वाणियों द्वारा (इमम्) इस परमात्मा को (शिशुं न) कुमार जैसे को (रिहन्ति) स्तुत करते हैं या प्रशंसित करते हैं ॥१॥
भावार्थभाषाः - परमात्मा ब्रह्माण्ड का रक्षक है, लोकनिर्माणस्थान महाकाश में परमाणुओं को प्रेरित करता है, सूक्ष्म के सङ्गमन-समागम समय-प्रातरेव विद्वान् स्तुति करते हैं एवं विद्युद्देव मेघ का रक्षक है, वर्षा समय उसकी प्रशंसा करते हैं ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अस्मिन् सूक्ते परमात्मा ब्रह्माण्डस्य रक्षको लोकानां चालकः वेदज्ञानस्य दाता यश्च वेदः शाश्वतिकः, परमेश्वरो जीवात्मनो हृदयगृहे मित्रवत् प्रवेशं करोतीत्येवमादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (अयं वेनः) एष कमनीयः परमात्मा “वेनो वेनतेः कान्तिकर्मणः” [निरु० १०।३९] “वेनात् कमनीयात् परमात्मनः” [ऋ० ४।५८।४ दयानन्दः] यद्वा इन्द्रो विद्युद्देवः “इन्द्रो वै वेनः” [कौ० ८।४] “यदशनिरिन्द्रः” [कौ० ६।९] (ज्योतिर्जरायुः) ज्योतिरस्य जरायुस्थानीयं यस्मिन् सर्वं जगद् गर्भरूपं रक्षति, मेघं रक्षति वा (रजसः-विमाने) रञ्जनात्मकस्य लोकसमूहस्य ब्रह्माण्डस्य निर्माणस्थाने महाकाशे उदकस्य निर्माणस्थानेऽन्तरिक्षे वा (पृश्निगर्भाः-चोदयत्) पृश्निः उज्ज्वलः शुभ्रो वर्णो येषां ते रश्मयो गर्भो गर्भभूता यासां ताः पृश्निगर्भाः-आपः प्रारम्भिक्यः सूक्ष्मास्ताः प्रेरयति (अपां सूर्यस्य सङ्गमे) तासां सूक्ष्माणां सूर्यस्य सङ्गमने वर्षणकाले सति (विप्राः) विद्वांसः (मतिभिः) वाग्भिः “वाग् वै मतिः” “वाचा हीदं सर्वं मनुते” [श० ८।१।२।७] (इमं शिशुं न रिहन्ति) इमं परमात्मानं विद्युद्देवं वा शंसनीयं कुमारमिव स्तुवन्ति प्रशंसन्ति वा “रिहन्ति अर्चतिकर्मा” [निघं० ३।१४] ॥१॥